Skip to main content
Learn Sanskrit Shlokas

Learn Sanskrit Shlokas

By Dr. C. Hariharan

Dr. C. Hariharan of The Madras Sanskrit College gives short lectures (3-5mins) on Sanskrit Shlokas with simple meaning in Tamil. Stay tuned for daily updates.
Available on
Google Podcasts Logo
Pocket Casts Logo
RadioPublic Logo
Spotify Logo
Currently playing episode

08 Gopalavimshati

Learn Sanskrit ShlokasJun 27, 2021

00:00
12:37
20 & 21 Gopalavimshati

20 & 21 Gopalavimshati

वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनां
लीलास्मेरो जयति ललिताम् आस्थितः कुन्दशाखाम्।
सव्रीडभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
कामी कश्चित् करकमलयोरञ्जलिं याचमानः॥
इत्यनन्य मनसा विनिर्मितां वेङ्कटेशकविना स्तुतिं पठन् ।
दिव्यवेणुरसिकं समीक्षते दैवतं किमपि यउवतप्रियम्॥ ​
Oct 10, 202208:41
19 Gopalavimshati

19 Gopalavimshati

प्रत्यालीढ​-स्थितिमधिगतां प्राप्त​-गाढाङ्गपालिं
पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः।
भस्त्रायन्त्र-प्रणिहितकरो भक्तजीवातुरव्यात्
वारिक्रीडा-निबिड-वसनो वल्लवीवल्लभो नः॥
Oct 07, 202207:34
18 Gopalavimshati

18 Gopalavimshati

लीलायष्टिं करकिसलये दक्षिणे न्यस्य धन्याम्
अंसे देव्याः पुलकरुचिरे सन्निविष्टान्यबाहुः।
मेघश्यामो जयति ललितो मेखलादत्तवेणुः
गुञ्जापीड-स्फुरित-चिकुरो गोपकन्याभुजङ्गः॥
Oct 06, 202205:42
17 Gopalavimshati

17 Gopalavimshati

चित्राकल्पः श्रवसि कलयन् लाङ्गली-कर्णपूरं बर्होत्तंस-स्फुरित-चिकुरो बन्धुजीवं दधानः। गुञ्जाबद्धामुरसि ललितां धारयन् हारयष्टिं गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी।।
Sep 12, 202205:21
16 Gopalavimshati

16 Gopalavimshati

जयति ललितवृत्तिं शिक्षितो वल्लवीनां शिथिल-वलय-शिञ्जा-शीतलैर्हस्ततालैः। अखिल-भुवन-रक्षा-गोपवेषस्य विष्णोः अधरमणिसुधायाम् अंशवान् वंशनालः।। Dr. C. Hariharan presents short episodes in this podcast series where great shlokas from Sanskrit literature can be listened with simple explanations.
Sep 11, 202205:08
15 Gopalavimshati

15 Gopalavimshati

महसे महिताय मौलिना विनतेनाञ्जलिमञ्जनत्विषे।
कलयामि विमुग्ध-वल्लवी-वलयाभषित​-मञ्जु-वेणवे॥ Dr. C. Hariharan presents short episodes in this podcast series where great shlokas from Sanskrit literature can be listened with simple explanations.
Sep 10, 202206:32
14 Gopalavimshati

14 Gopalavimshati

हृदि मुग्ध-शिखण्ड-मण्डनो लिखितः केन ममैष शिल्पिना। मदनातुर-वल्लवाङ्गना-वदनाम्भोज-दिवाकरो युवा।।
Sep 09, 202203:50
13 Gopalavimshati

13 Gopalavimshati

अखिलानवलोकयामि कामान् महिलाधीन-भुजान्तरस्य यूनः। अभिलाषपदं व्रजाङ्गनानां अभिलापक्रम-दूरमाभिरूप्यम्।।
Sep 08, 202204:55
12 Gopalavimshati

12 Gopalavimshati

अधराहित-चारु-वंशनालाः मकुटालम्बि-मयूर-पिच्छमालाः।
हरिनीलशिलाविभङ्गनीलाः प्रतिभास्सन्तु ममान्तिमप्रयाणे॥ ​
Sep 07, 202204:57
11 Gopalavimshati
Sep 09, 202105:39
10 Gopalavimshati
Sep 07, 202104:58
09 Gopalavimshati
Jul 20, 202106:31
08 Gopalavimshati

08 Gopalavimshati

8th Shloka of Gopalavimshati written by Vedanta Deshika explained in Tamil.
Jun 27, 202112:37
07 Gopalavimshati

07 Gopalavimshati

7th Shlika of Gopalavimshati explained in Tamil.
Jun 25, 202105:21
06 Gopalavimshati

06 Gopalavimshati

6th Shloka of Gopalavimshati explained in Tamil
Jun 25, 202106:09
05 Gopala Vimshati

05 Gopala Vimshati

5th Shloka of gopalavimshati explained in Tamizh.
Jun 13, 202105:54
04 Gopala Vimshati

04 Gopala Vimshati

आविर्भवत्वनिभृताभरणं पुरस्तात् आकुञ्चितैकचरणं निभृतान्यपादम्। दध्ना निमन्थमुखरेण निबद्धतालं नाथस्य नन्दभवने नवनीतनाट्यम् ।। 4th shloka explained in Tamizh.
Jun 12, 202106:07
03 Gopala Vimshati

03 Gopala Vimshati

3rd shloka of Gopalq Vimshati explained in Tamizh
Jun 11, 202106:58
02 Gopala Vimshati

02 Gopala Vimshati

2nd Shloka of Gopala Vimshati explained in Tamil
Jun 09, 202105:47
01 Gopala Vimshati

01 Gopala Vimshati

1st shloka ecplained in Tamil
Jun 08, 202105:30
25 Shreestuti
May 21, 202103:47
24 Shreestuti
May 19, 202106:16
23 Shreestuti
May 17, 202105:35
22 Shreestuti
May 16, 202106:18
21 Shreestuti
May 15, 202108:52
20 Shreestuti

20 Shreestuti

20th Shloka of Shreestuti explained in Tamil.
Apr 26, 202106:59
19 Shreestuti

19 Shreestuti

19 Shloka of Shreestuti explained in Tamil.
Apr 11, 202106:03
18 Shreestuti

18 Shreestuti

18th Shloka of Shreestuti explained.
Apr 08, 202105:53
17 Shreestuti

17 Shreestuti

17th Shloka of Shreestuti explained.
Apr 06, 202104:50
16 Shreestuti

16 Shreestuti

16th Shloka
Apr 04, 202104:59
15 Shreestuti

15 Shreestuti

15th Shloka of Shreestuti explained in Tamil
Apr 04, 202104:36
14 Shreestuti

14 Shreestuti

14th Shloka of Vedanta Desika's Shreestuti is explained.
Mar 31, 202105:28
13 Shreestuti

13 Shreestuti

13th Shloka of Shreestuti explained.
Mar 29, 202105:42
12 Shreestuti

12 Shreestuti

12th Shloka explained
Mar 17, 202105:40
11 Shreestuti

11 Shreestuti

धत्ते शोभां हरिमरकते तावकीमूर्तिराद्या
तन्वी तुङ्गस्तनभरनता तप्तजांबूनदाभा ।
यस्यां गच्छत्युदयविलयैर्नित्यमानन्दसिन्धा-
विच्छावेगोल्लसितलहरी विभ्रमं व्यक्तयस्ते ॥११॥ 11th Shloka from Shreestuti explained in Tamil.
Mar 03, 202104:30
10 Shreestuti

10 Shreestuti

आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णोः
आचख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नां ।
प्रादुर्भावैरपि समतनुः प्राक्तमन्वीयसेत्वम्
दूरेक्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥१०॥ 10th Shloka of Sheestuti explained.
Mar 01, 202105:16
09 Shreestuti

09 Shreestuti

त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं
किंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।
त्वत्‌संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां
भावारूढौ भगवति युवां दैवतं दंपती नः ॥९॥ 9th shloka of Shreestuti explained.
Feb 28, 202105:09
08 Shreestuti

08 Shreestuti

अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति ।
यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तॊ
नावर्तन्ते दुरितपवनप्रेरिते जन्मचक्रे ॥८॥ 8th shloka og Shreestuti wriyten by Vedanya desika explained in Tamil
Feb 27, 202105:44
07 Shreestuti
Feb 24, 202105:15
06 Shreestuti

06 Shreestuti

उद्देश्यत्वं जननि भजतॊरुझितॊपाधिगन्धं
प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् ।
पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो
नावच्छॆदं भजति महिमा नर्तयन् मानसं नः ॥६॥ 6th shloka from Shreestuti of Vedanta Desika explained.
Feb 23, 202105:24
05 Shreestuti

05 Shreestuti

निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायं
विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् ।
शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां
संपद्यन्ते विहरणविधौ यस्य शय्याविशेषाः ॥५॥ 5th shloka of Shreestuti of swami Vedanta Desikan is explained.
Feb 22, 202106:11
04 Shreestuti

04 Shreestuti

यत् सङ्कल्पात् भवति कमले यत्र देहिन्यमीषां
जन्मस्थॆमप्रलयरचना जङ्गमाजङ्गमानाम् ।
तत् कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ
पूर्णं तेजः स्फुरति भवती पादलाक्षारसाङ्कम् ॥४॥ 4th shloka of shreestuti explained here.
Feb 18, 202105:44
03 Shreestuti

03 Shreestuti

स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना
तामेव त्वामनितरगतिः स्तोतुमाशंसमानः ।
सिद्धारम्भः सकलभुवनश्लाघनीयो भवेयं
सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥३॥ 3rd shloka of shreestuti explained.
Feb 18, 202104:31
02 Shreestuti

02 Shreestuti

स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना
तामेव त्वामनितरगतिः स्तोतुमाशंसमानः ।
सिद्धारम्भः सकलभुवनश्लाघनीयो भवेयं
सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥३॥ 2nd shloka of shreestuti of Vedanta Deshikar explained.
Feb 17, 202105:01
01 Shreestuti

01 Shreestuti

मानातीतप्रथितविभवां मङ्गलं मङ्गलानां
वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां
श्रेयोमूर्तिं श्रियमशरणः त्वां शरण्यां प्रपद्ये ॥१॥ 1st shloka of shreestuti explained
Feb 16, 202107:42
09 Guru Ashtakam

09 Guru Ashtakam

C. HARIHARAN of The Madras Sanskrit college gives short lecture series (3-5 mins each) with one Sanskrit Shloka a day with simple meaning inTamil language. Here 9th shloka of Guru Ashtakam by Adishankaracharya is explained. Image source: Google
Feb 13, 202103:16
08 Guru Ashtakam

08 Guru Ashtakam

C. HARIHARAN of The Madras Sanskrit college gives short lecture series (3-5 mins each) with one Sanskrit Shloka a day with simple meaning inTamil language. Here 8th shloka of Guru Ashtakam by Adishankaracharya is explained. Image source: Google
Feb 12, 202104:20
07 Guru Ashtakam

07 Guru Ashtakam

C. HARIHARAN of The Madras Sanskrit college gives short lecture series (3-5 mins each) with one Sanskrit Shloka a day with simple meaning inTamil language. Here 7th shloka of Guru Ashtakam by Adishankaracharya is explained. Image source: Google
Feb 12, 202104:13
06 Guru Ashtakam

06 Guru Ashtakam

C. HARIHARAN of The Madras Sanskrit college gives short lecture series (3-5 mins each) with one Sanskrit Shloka a day with simple meaning inTamil language. Here 6th shloka of Guru Ashtakam by Adishankaracharya is explained. Image source: Google
Feb 10, 202104:04
05 Guru Ashtakam

05 Guru Ashtakam

C. HARIHARAN of The Madras Sanskrit college gives short lecture series (3-5 mins each) with one Sanskrit Shloka a day with simple meaning inTamil language. Here 5th shloka of Guru Ashtakam by Adishankaracharya is explained. Image source: Google
Feb 09, 202105:01