Skip to main content
Learn Sanskrit Shlokas

Learn Sanskrit Shlokas

By Dr. C. Hariharan

Dr. C. Hariharan of The Madras Sanskrit College gives short lectures (3-5mins) on Sanskrit Shlokas with simple meaning in Tamil. Stay tuned for daily updates.
Available on
Google Podcasts Logo
Pocket Casts Logo
RadioPublic Logo
Spotify Logo
Currently playing episode

20 & 21 Gopalavimshati

Learn Sanskrit ShlokasOct 10, 2022

00:00
08:41
20 & 21 Gopalavimshati

20 & 21 Gopalavimshati

वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनां
लीलास्मेरो जयति ललिताम् आस्थितः कुन्दशाखाम्।
सव्रीडभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
कामी कश्चित् करकमलयोरञ्जलिं याचमानः॥
इत्यनन्य मनसा विनिर्मितां वेङ्कटेशकविना स्तुतिं पठन् ।
दिव्यवेणुरसिकं समीक्षते दैवतं किमपि यउवतप्रियम्॥ ​
Oct 10, 202208:41
19 Gopalavimshati

19 Gopalavimshati

प्रत्यालीढ​-स्थितिमधिगतां प्राप्त​-गाढाङ्गपालिं
पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः।
भस्त्रायन्त्र-प्रणिहितकरो भक्तजीवातुरव्यात्
वारिक्रीडा-निबिड-वसनो वल्लवीवल्लभो नः॥
Oct 07, 202207:34
18 Gopalavimshati

18 Gopalavimshati

लीलायष्टिं करकिसलये दक्षिणे न्यस्य धन्याम्
अंसे देव्याः पुलकरुचिरे सन्निविष्टान्यबाहुः।
मेघश्यामो जयति ललितो मेखलादत्तवेणुः
गुञ्जापीड-स्फुरित-चिकुरो गोपकन्याभुजङ्गः॥
Oct 06, 202205:42
17 Gopalavimshati

17 Gopalavimshati

चित्राकल्पः श्रवसि कलयन् लाङ्गली-कर्णपूरं बर्होत्तंस-स्फुरित-चिकुरो बन्धुजीवं दधानः। गुञ्जाबद्धामुरसि ललितां धारयन् हारयष्टिं गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी।।
Sep 12, 202205:21
16 Gopalavimshati

16 Gopalavimshati

जयति ललितवृत्तिं शिक्षितो वल्लवीनां शिथिल-वलय-शिञ्जा-शीतलैर्हस्ततालैः। अखिल-भुवन-रक्षा-गोपवेषस्य विष्णोः अधरमणिसुधायाम् अंशवान् वंशनालः।। Dr. C. Hariharan presents short episodes in this podcast series where great shlokas from Sanskrit literature can be listened with simple explanations.
Sep 11, 202205:08
15 Gopalavimshati

15 Gopalavimshati

महसे महिताय मौलिना विनतेनाञ्जलिमञ्जनत्विषे।
कलयामि विमुग्ध-वल्लवी-वलयाभषित​-मञ्जु-वेणवे॥ Dr. C. Hariharan presents short episodes in this podcast series where great shlokas from Sanskrit literature can be listened with simple explanations.
Sep 10, 202206:32
14 Gopalavimshati

14 Gopalavimshati

हृदि मुग्ध-शिखण्ड-मण्डनो लिखितः केन ममैष शिल्पिना। मदनातुर-वल्लवाङ्गना-वदनाम्भोज-दिवाकरो युवा।।
Sep 09, 202203:50
13 Gopalavimshati

13 Gopalavimshati

अखिलानवलोकयामि कामान् महिलाधीन-भुजान्तरस्य यूनः। अभिलाषपदं व्रजाङ्गनानां अभिलापक्रम-दूरमाभिरूप्यम्।।
Sep 08, 202204:55
12 Gopalavimshati

12 Gopalavimshati

अधराहित-चारु-वंशनालाः मकुटालम्बि-मयूर-पिच्छमालाः।
हरिनीलशिलाविभङ्गनीलाः प्रतिभास्सन्तु ममान्तिमप्रयाणे॥ ​
Sep 07, 202204:57
11 Gopalavimshati
Sep 09, 202105:39
10 Gopalavimshati
Sep 07, 202104:58
09 Gopalavimshati
Jul 20, 202106:31
08 Gopalavimshati

08 Gopalavimshati

8th Shloka of Gopalavimshati written by Vedanta Deshika explained in Tamil.
Jun 27, 202112:37
07 Gopalavimshati

07 Gopalavimshati

7th Shlika of Gopalavimshati explained in Tamil.
Jun 25, 202105:21
06 Gopalavimshati

06 Gopalavimshati

6th Shloka of Gopalavimshati explained in Tamil
Jun 25, 202106:09
05 Gopala Vimshati

05 Gopala Vimshati

5th Shloka of gopalavimshati explained in Tamizh.
Jun 13, 202105:54
04 Gopala Vimshati

04 Gopala Vimshati

आविर्भवत्वनिभृताभरणं पुरस्तात् आकुञ्चितैकचरणं निभृतान्यपादम्। दध्ना निमन्थमुखरेण निबद्धतालं नाथस्य नन्दभवने नवनीतनाट्यम् ।। 4th shloka explained in Tamizh.
Jun 12, 202106:07
03 Gopala Vimshati

03 Gopala Vimshati

3rd shloka of Gopalq Vimshati explained in Tamizh
Jun 11, 202106:58
02 Gopala Vimshati

02 Gopala Vimshati

2nd Shloka of Gopala Vimshati explained in Tamil
Jun 09, 202105:47
01 Gopala Vimshati

01 Gopala Vimshati

1st shloka ecplained in Tamil
Jun 08, 202105:30
25 Shreestuti
May 21, 202103:47
24 Shreestuti
May 19, 202106:16
23 Shreestuti
May 17, 202105:35
22 Shreestuti
May 16, 202106:18
21 Shreestuti
May 15, 202108:52
20 Shreestuti

20 Shreestuti

20th Shloka of Shreestuti explained in Tamil.
Apr 26, 202106:59
19 Shreestuti

19 Shreestuti

19 Shloka of Shreestuti explained in Tamil.
Apr 11, 202106:03
18 Shreestuti

18 Shreestuti

18th Shloka of Shreestuti explained.
Apr 08, 202105:53
17 Shreestuti

17 Shreestuti

17th Shloka of Shreestuti explained.
Apr 06, 202104:50
16 Shreestuti

16 Shreestuti

16th Shloka
Apr 04, 202104:59
15 Shreestuti

15 Shreestuti

15th Shloka of Shreestuti explained in Tamil
Apr 04, 202104:36
14 Shreestuti

14 Shreestuti

14th Shloka of Vedanta Desika's Shreestuti is explained.
Mar 31, 202105:28
13 Shreestuti

13 Shreestuti

13th Shloka of Shreestuti explained.
Mar 29, 202105:42
12 Shreestuti

12 Shreestuti

12th Shloka explained
Mar 17, 202105:40
11 Shreestuti

11 Shreestuti

धत्ते शोभां हरिमरकते तावकीमूर्तिराद्या
तन्वी तुङ्गस्तनभरनता तप्तजांबूनदाभा ।
यस्यां गच्छत्युदयविलयैर्नित्यमानन्दसिन्धा-
विच्छावेगोल्लसितलहरी विभ्रमं व्यक्तयस्ते ॥११॥ 11th Shloka from Shreestuti explained in Tamil.
Mar 03, 202104:30
10 Shreestuti

10 Shreestuti

आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णोः
आचख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नां ।
प्रादुर्भावैरपि समतनुः प्राक्तमन्वीयसेत्वम्
दूरेक्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥१०॥ 10th Shloka of Sheestuti explained.
Mar 01, 202105:16
09 Shreestuti

09 Shreestuti

त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं
किंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।
त्वत्‌संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां
भावारूढौ भगवति युवां दैवतं दंपती नः ॥९॥ 9th shloka of Shreestuti explained.
Feb 28, 202105:09
08 Shreestuti

08 Shreestuti

अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति ।
यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तॊ
नावर्तन्ते दुरितपवनप्रेरिते जन्मचक्रे ॥८॥ 8th shloka og Shreestuti wriyten by Vedanya desika explained in Tamil
Feb 27, 202105:44
07 Shreestuti
Feb 24, 202105:15
06 Shreestuti

06 Shreestuti

उद्देश्यत्वं जननि भजतॊरुझितॊपाधिगन्धं
प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् ।
पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो
नावच्छॆदं भजति महिमा नर्तयन् मानसं नः ॥६॥ 6th shloka from Shreestuti of Vedanta Desika explained.
Feb 23, 202105:24
05 Shreestuti

05 Shreestuti

निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायं
विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् ।
शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां
संपद्यन्ते विहरणविधौ यस्य शय्याविशेषाः ॥५॥ 5th shloka of Shreestuti of swami Vedanta Desikan is explained.
Feb 22, 202106:11
04 Shreestuti

04 Shreestuti

यत् सङ्कल्पात् भवति कमले यत्र देहिन्यमीषां
जन्मस्थॆमप्रलयरचना जङ्गमाजङ्गमानाम् ।
तत् कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ
पूर्णं तेजः स्फुरति भवती पादलाक्षारसाङ्कम् ॥४॥ 4th shloka of shreestuti explained here.
Feb 18, 202105:44
03 Shreestuti

03 Shreestuti

स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना
तामेव त्वामनितरगतिः स्तोतुमाशंसमानः ।
सिद्धारम्भः सकलभुवनश्लाघनीयो भवेयं
सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥३॥ 3rd shloka of shreestuti explained.
Feb 18, 202104:31
02 Shreestuti

02 Shreestuti

स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना
तामेव त्वामनितरगतिः स्तोतुमाशंसमानः ।
सिद्धारम्भः सकलभुवनश्लाघनीयो भवेयं
सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥३॥ 2nd shloka of shreestuti of Vedanta Deshikar explained.
Feb 17, 202105:01
01 Shreestuti

01 Shreestuti

मानातीतप्रथितविभवां मङ्गलं मङ्गलानां
वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां
श्रेयोमूर्तिं श्रियमशरणः त्वां शरण्यां प्रपद्ये ॥१॥ 1st shloka of shreestuti explained
Feb 16, 202107:42
09 Guru Ashtakam

09 Guru Ashtakam

C. HARIHARAN of The Madras Sanskrit college gives short lecture series (3-5 mins each) with one Sanskrit Shloka a day with simple meaning inTamil language. Here 9th shloka of Guru Ashtakam by Adishankaracharya is explained. Image source: Google
Feb 13, 202103:16
08 Guru Ashtakam

08 Guru Ashtakam

C. HARIHARAN of The Madras Sanskrit college gives short lecture series (3-5 mins each) with one Sanskrit Shloka a day with simple meaning inTamil language. Here 8th shloka of Guru Ashtakam by Adishankaracharya is explained. Image source: Google
Feb 12, 202104:20
07 Guru Ashtakam

07 Guru Ashtakam

C. HARIHARAN of The Madras Sanskrit college gives short lecture series (3-5 mins each) with one Sanskrit Shloka a day with simple meaning inTamil language. Here 7th shloka of Guru Ashtakam by Adishankaracharya is explained. Image source: Google
Feb 12, 202104:13
06 Guru Ashtakam

06 Guru Ashtakam

C. HARIHARAN of The Madras Sanskrit college gives short lecture series (3-5 mins each) with one Sanskrit Shloka a day with simple meaning inTamil language. Here 6th shloka of Guru Ashtakam by Adishankaracharya is explained. Image source: Google
Feb 10, 202104:04
05 Guru Ashtakam

05 Guru Ashtakam

C. HARIHARAN of The Madras Sanskrit college gives short lecture series (3-5 mins each) with one Sanskrit Shloka a day with simple meaning inTamil language. Here 5th shloka of Guru Ashtakam by Adishankaracharya is explained. Image source: Google
Feb 09, 202105:01